horizontal rule

閸忚櫕鏁為崗顑跨船閸欏嚖绱濋梼鍛邦嚢閸忋劑鍎撮悳鎷岊攽濞夋洖绶ラ妴浣筋攽閺€鎸庣《鐟欏嫮鐡戦敍灞肩啊鐟欙絾娓堕弬鐗堢《瀵板绁拋顖ょ礉鏉╂ɑ婀侀弴鏉戭樋

欢迎访问本站。

普贤菩萨 大悲咒-日语 大悲咒-宁波方言 大悲咒-教学教念 大悲咒梵汉对照 大悲咒什么意思 大悲咒全文 大悲咒 佛法无边

十一面观音根本咒藏文

十一面观音根本咒

十一面观音根本咒梵文

  

【宝】中国藏语系高级佛学院研究室、中国佛教文化研究所编:《藏密真言宝典》,北京:宗教文化出版社,2001年,39

【全】简丰祺校注:《古梵文佛教咒语全集》,台北:佛陀教育基金会,2006年,186-187

नमो रत्नत्रयाय। नम आर्यज्ञानसागरवैरोचनव्यूहराजाय तथागतायार्हते सम्यक्संबुद्धाय। नमः सर्वतथागतेभ्यो ऽर्हतेभ्यः सम्यक्संबुद्धेभ्यः। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। तद्यथा ॐ। धर धर धिरि धिरि धुरु धुरु इट्टे वट्टे चले चले प्रचले प्रचले कुसुमे कुसुमे वरे इलि मिलि चिलि ज्वल मापनाये स्वाहा॥

namo ratna-trayāya| nama Āryajñāna-sāgara-vairocana-vyūha-rājāya tathāgatāyârhate samyaksaṃbuddhāya| namaḥ sarvatathāgatebhyo ’rhatebhyaḥ samyaksaṃbuddhebhyaḥ| nama Āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya| tad yathā oṃ| dhara dhara dhiri dhiri dhuru dhuru iṭṭe vaṭṭe cale cale pracale pracale kusume kusume vare ili mili citi jvala māpanāye svāhā||

namaḥ ind. 敬礼

tad yathā (亦写tadyathā)如下,即说咒曰

ratnatraya mn. 三宝

dhara mfn.

ārya- (前缀)圣……

dhiri (咒用字)

jñāna n. 认识,知识

dhuru (咒用字)

sāgara n. 海洋

√iṭ-1

vairocana m. 光明遍照,毗卢遮那

√vaṭ-1 围绕 -10 捆绑

vyūha m. 结构,庄严

cala n. 行走,移动

rājan m.

pracala n. 移动,震颤

tathāgata m. 如来

kusuma n.

arhat mfn. 应供,阿罗汉

vara m. 环绕,空间

Āryāvalokiteśvara (ārya+ava+loka+īśvara)

ili (咒用字)

    m. 观自在,观世音

mili (咒用字)

bodhisattva m. 菩萨

citi f.

mahāsattva m. 大士,摩诃萨

jvala m.

mahā- (前缀)大……

māpana m. 平衡

kāruṇika adj. 具大悲心的

 

 

【宝】【全】namaḥ

【宝】tathāgatāya arhate

【宝】sarvatathāgatebhyaḥ arhatebhyaḥ【全】sarvatathāgatebhyo arhatebhyaḥ

【宝】Āryāvalokiteśvaraya

【全】bodhisatvāya

【全】mahāsatvāya

【全】ite vate

【全】…(citi) jalam apanaya paramaśuddha satva mahākāruṇika svāhā||

相关阅读:

大悲咒-藏语

心经藏语导读

地藏菩萨 佛教部派 那烂陀寺 把信送给加西亚

大悲咒梵文-悉昙

文殊菩萨

感谢您访问本站。

闁革箑鎼﹢鎾箳閵娿儳鐣� 闁惧繑鐭紞鍛閵夈儳绐� 閻㈩垳枪閸曟儳鈻旈弴鐐典紣濡炪倝绠栧Λ鍫曟晬濮橆偆绉挎慨婵勫灪濡插憡瀵兼担椋庣懝闁汇劌瀚换姘跺磻閵夈儱闉嶉柣顫嫹