horizontal rule

欢迎访问本站。

梵语字母表-悉昙 常用食物名称英汉对照 University Heart Sutra Sanskrit Heart Sutra - Max Muller Heart Sutra - E. Conze Heart Sutra

梵语千字文

    svarga pŗthivī sūrya candra

  天 地 日 月 4

  chāyā ātapah paripūrņu adeśa

  阴 阳 圆 矩 8

  divāsah rattri ālokah andhakarah

  昼 夜 明 闇 12

  devagarjati vidyut vāyu varşa

  雷 电 风 雨 16

  tāraka srota megha vidanita

  星 流 云 散 20

  yati āiśa gata laï gŗhņa

  往 来 去 取 24

  pūrva paścima dakşiņa uttara

  东 西 南 北 28

  upara heşţa parasmara prativaddha

  上 下 相 辅 32

  devaputra mantri dāsa divīra

  皇 臣 仆 吏 36

  mahārgha samargha kumāra valitvā

  贵 贱 童 竖 40

  niyata śānta parivarta dravya

  刊 定 品 物 44

  abhişeka sthita mahānagara svāmi

  策 立 州 主 48

  sarasvati śikşaca nīti likhah

  辩 教 礼 书 52

  sthāpitah uru sabhā nigamah

  置 设 衙 府 56

  pitā mātā jyeşţa bhrāta kanyasa bhrāta

  父 母 兄 弟 60

  śoka artha vŗhat prasāda

  孝 义 弘 抚 64

  bhāgineya syāla pŗthak prativeśa

  甥 舅 异 隣 68

  jyeşţa pitŗvya pitŗvya ekasthā mela

  伯 叔 同 聚 72

  praņāma kāri mitra pakşa

  奉 事 友 朋 76

  karuņa priya daridrā adravya

  矜 爱 贫 寠 80

  parvata amgaņa mandarā ucchrapita chattra

  山 庭 蔽 轩 盖 85

  śuci aţavī cihna puşpa stambha

  净 野 标 花 柱 90

  mŗşţa sveta samāpta sahasra śarad

  美 素 竟 千 秋 95

  kuśale śabda samcāra prabheda puraņa

  嘉 声 传 万 古 100

  puruşa strī pratyāgamana vivāha

  男 女 迎 嫁 104

  hakkāra jīvitam nimitta ākarşa

  唤 命 招 追 108

  vikrīņa krīņa nişkrama praviśa

  卖 买 出 入 112

  gŗhī karaņīya samvyāvahāra java

  俗 务 交 驰 116

  haţţa prasāra vaņija vikrīlā

  市 店 商 货 120

  prāsādika durvarņa balabahuh durbala

  妍 丑 强 羸 124

  pūrva prasāda stoka phovani

  先 蒙 少 赠 128

  adya pratipūja guru hovaņī

  今 酬 重 遗 132

  eka śrūta śilā śaila

  一 闻 砥 砺 136

  puna samjñā garhaņa nīti

  再 想 箴 规 140

  gorava śarīra pardhva durbhikşā

  谨 身 节 俭 144

  vigata iha atako

  离 此 而 谁 148

  nişţa vara virūpa nirvŗta

  终 希 恶 灭 152

  sarvakāla guruśradvā puņya susthita

  恒 敦 福 绥 156

  pīdā yathā pratiśabda pratyuttara

  祸 如 响 应 160

  kuśala yadi chāyā anupaścāt

  善 若 影 随 164

  citrakarmma nāma muktācira wresthamusāra

  图 名 璀 灿 168

  kūta samskāra guņaja śādvala

  积 行 葳 蕤 172

  tvayā guru vidah prajñā

  汝 钦 叡 哲 176

  yathā guñjā dhenita āra

  犹 囊 裏 锥 180

  yatkimci mahā gaurava śilā guņa

  咸 京 遵 硕 德 185

  kacchapa saraga udghāţa devatā śāstā

  龟 洛 启 神 师 190

  yadi śakya tuşţa rāttrittra mŗta

  既 能 欢 夕 殒 195

  katama prāpta duhkha pratyuşa bhukşā

  何 得 苦 朝 饥 200

  vyākhyānam patha śastra mabju

  讲 道 论 妙 204

  āsphoţa dyota vyavahāra artha

  激 扬 理 致 208

  akşara āsthāyi upurāpa talasi

  文 参 叠 席 212

  prajñā atikrāntā dŗşţi catvāraţa

  聪 过 阅 肆 216

  musāra racana preraņa bhadra

  玉 砌 推 贤 220

  pāşāņa vāha bhaganakşirya anatikrama

  石 渠 让 次 224

  vicāra pratyakşa hoti anyathā

  检 验 是 非 228

  pravijaya sama mūrkha jñāna

  提 斯 愚 智 232

  kākali patita prava puşpa

  纸 落 浮 花 236

  kāvya nişpanna maryādā surāga

  诗 成 含 翠 240

  kalāma ana accha roma ūrņa

  笔 不 停 毫 244 

  pada nirupatrava parivartta akşara

  句 宁 易 字 248

  abhiprāya samketa rija spraşţa

  意 存 忠 直 252

  ma pratişedha api mithyā prosāka

  弗 尚 邪 媚 256

  kevala praviveka gambhīra satva

  独 畅 幽 情 260

  avanata ākarşa praśnika cinta

  偏 抽 雅 思 264

  khaņda prārthana prāyāna jana

  片 淑 求 仁 268

  svāmi putra ma bhājana

  君 子 匪 器 272

  bhāga vijñāna ma ‧krā gughā

  寸 伎 勿 嫌 276

  kharkhaţa duşkara samanta sampanta

  固 难 周 备 280

  sapta krama nimagna vak dūra

  七 步 沈 辞 远 285

  trīņi samkşepa duravavodha medhāvī guhya

  三 略 玄 英 秘 290

  ucita tulya śraddhā sthita jana

  铨 衡 信 立 人 295

  abhiprasanna kaşţa natāvagī sravati patita

  诚 哉 未 沦 坠 300

  katvavāra śastra setu śula

  兵 戎 偃 戟 304

  yodha kşatrīya abhudgata dyota

  武 帝 腾 辉 308

  riddhi rathya dhāva sthāna

  通 衢 走 驿 312

  grantha kşuņņavarmma pariveşţa dhvaja

  结 陌 萦 旗 316

  nava mahānadya hakşa pakşa

  九 江 跃 羽 320

  catvāra samudra darśaya tejanām

  四 海 呈 威 324

  tāmmra gŗhavamga cchitŗ prapāta

  铜 梁 截 险 328

  khadga dhavalaghara prayojana vavmī

  剑 阁 要 机 332

  bhadra avaskanda vidhavī vināśa

  好 谋 宣 败 336

  anta dhtadava kadācit parama

  临 敌 虑 微 340

  jaya kañjā mahā bhaya

  胜 怀 大 惧 344

  dadāmi svalpa na paribhava

  虽 劣 莫 欺 348

  matsya vitarka kevala krama

  鱼 丽 只 进 352

  kraubca phalgana pakşa yugala utayati

  鹤 翼 双 飞 356

  rakta citta jāla kavaţa

  赤 心 罔 诈 360

  pītalam udbheda avguşţha pratyeka

  黄 泉 指 期 364

  ādi prathama tuşţa utsāha

  初 首 欣 効 368

  dāya sthānam anutnata vicikitsā

  赏 职 靡 疑 372

  vāhu ūrū yatna dŗddha

  肱 股 竭 操 376

  sakhāya paricāraka deva sopānām

  佐 弼 乾 基 380

  preşaya preşaka bhomadevata samślaşa nihata

  送 使 祇 连 伏 385

  bhramyati cihna nakşatra bhīruvāra śaraņa

  旋 旌 宿 慎 归 390

  skanda śānta bhuja vakşa abhyantara

  息 静 肩 胸 裏 395

  yuddha addhala moţţa pānaka āhara

  战 遂 肥 饮 食 400

  bhakta śāka lavaņa śukta

  饭 菜 盐 酢 404

  tīvalā drava maņda phala

  羹 臛 饼 果 408

  modaya latuka guda ikşu

  喜 团 糖 蔗 412

  āsvāda carva sādrarka tumburu

  噉 嚼 姜 椒 416

  bhalu marica rarthī sarşapa piņdala

  芥 白 芥 芋 420

  paca pakka anumāna drviuttola

  煮 熟 斟 酌 424

  gaurava āpekşa dhara dīyatām

  恭 敬 持 与 428 

  phela pātra ekānta pheda

  盘 盂 屏 却 432 

  svastikāsana veśśa aghila khaţţa

  踞 坐 小 床 436

  granthi vandha vastra koņa

  返 系 衣 角 440

  bhubja samapta samcāra sthāna

  飡 罢 迁 位 444 

  danta kāşţa kamkada dhova

  齿 木 梳 濯 448

  gāva śakŗgī pralepa pumcchida

  牛 粪 涂 拭 452 

  śoca prakşalita kalāci cavţu

  洗 涤 匙 杓 456 

  koşţika gabja randhanaśālā śālāmaņdapi

  仓 库 厨 厅 460

  sabcaya ţhavasukha sthālī kaţţaha

  储 安 釜 锅 464 

  āyudha dātram ghaţa kumbha

  刀 鎌 砙 瓮 468

  kuţārī śūrpa rajju varatram

  斧 箕 绳 索 472

  atikrama viloma rājaśāsana ekeka

  违 拒 勅 条 476

  rājakula adhikaraņa grāha bandha

  官 司 执 缚 480

  paripāla śarīra janīhi manda mūla

  养 躬 知 患 本 485

  sahāya śānti ekākī mukta vana tana

  遂 静 栖 林 薄 490

  ekāgramana caryā svabhūmi prabhūta ekacinta

  专 崇 社 多 志 495

  śīghra sampreşa eta sīvana laghna

  急 遣 斯 封 著 500

  vasanta halavāvi vavah

  春 耕 种 植 504

  āheţa kşetra samāra kŗşi

  畎 亩 营 农 508

  udghaţa puşkaraņī avatāra varta

  决 池 降 泽 512

  hala mathi dāna śramatva

  犁 耢 施 功 516

  ālasya katvāvāra sūryodaya śayati

  懒 夫 晨 寐 520

  udyukta satyuruşa rātrī udita

  勤 仕 宵 兴 524

  mastrāka lakuţa śakaţa yuga

  鞭 杖 车 舆 528

  khara bhāra aśva yāna

  驴 驮 马 乘 532

  phala śakti dhanuşa kāņda

  排 槊 弓 箭 536

  śatru adaloma bhāga patita

  逆 顺 分 崩 540

  dhānya tila sasya godhūma

  稻 麻 豆 麦 544

  kara bhara varşa mārgaya

  课 役 年 征 548

  śalāka māva daśa āphaka gaņanta

  筹 量 斛 数 552

  gaņana gaņita āphaka prastha

  计 算 斗 升 556

  paţţa bhavga hasta vidasti

  绢 布 肘 度 560

  bhŗtaka ārgha āśraya pratyaya

  雇 价 依 凭 564

  paţţa sūtara piţaka pidāyī

  丝 缕 箱 筐 568

  sūcī sūtram karpa sīva

  针 綖 裁 缝 572

  vīthī gīti vīdhiraccha nāda

  街 吟 巷 吼 576

  ruşţa hasita mavgalya amavgalya

  嗔 笑 吉 凶 580

  cchinda śikhara nava amkura ākāśavarņa

  绝 岭 新 芝 碧 585

  pīņā kumja purāņa kesara kusumbhavarņa

  危 峦 旧 蕊 红 590

  udghāda vadhana pathya ākarşa bhagga

  解 带 宜 攀 折 595

  sāmanya āsarbha kşetram ghara pītāmahā

  共 鄙 田 家 翁 600



相关阅读:(梁)周兴嗣 千字文

Heart Sutra Sanskrit Devanagari prajñāpāramita-hṛdayam sūtra grammar prajñāpāramita-hṛdayam sūtra vocabulary

心经梵文音译 天城体 摩诃般若波罗蜜大明咒经 Prajñā-Pāramitā-Heart Sutra prajñāpāramita-hṛdayam sūtra Sūtra du Cœur

梵语音译

感谢您访问本站。