horizontal rule

欢迎访问本站。

金刚般若波罗蜜经(鸠摩罗什译) 般若波罗蜜多心经玄奘译) Sūtra du Cœur Heart Sutra

金刚经

The Diamond Sutra

《金刚经梵汉对照本》
【经文依据昭明太子的分法分为32分】


【经名及译者】
00 Vajracchedikā nāma triśatikā prajñāpāramitā*
Vaidya, Dr. P.L ed. Buddhist Sanskrit Texts No. 17 Mahāyāna-sūtra-saṁgrahaḥ (part 1). Darbhanga :The Mithila Institute, 1961.取自Digital Sanskrit Buddhist Canon (网址:http://www.uwest.edu/UWest/sanskritweb/Sutra/roman/Sutra51.html) (2006年3月14日)
01《金刚般若波罗蜜经》(大正8,748c-752c)
    姚秦天竺三藏鸠摩罗什译(弘始四年.西元401~?)
02《金刚般若波罗蜜经》(大正8,752c-757a)
    元魏天竺三藏菩提流支译(永平二年.西元509)
03《金刚般若波罗蜜经》(大正8,757a-761c)
    元魏留支三藏奉诏译(永平二年.西元509)
04《金刚般若波罗蜜经》(大正8,762a-766c)
    陈天竺三藏真谛译(天嘉三年.西元562)
05《金刚能断般若波罗蜜经》(大正8,766c-771c)
    隋大业年中三藏笈多译(开皇十年.西元590)
*归命一切佛菩萨海等
06《大般若波罗蜜多经》卷第五百七十七〈第九能断金刚分〉
(大正7,980a-985c)
    三藏法师玄奘奉诏译
(显庆五年~龙朔三年.西元660~663)
07《佛说能断金刚般若波罗蜜多经》(大正8,771c-775b)
    唐三藏沙门义净译(长安三年.西元703)

00 Namo bhagavatyā āryaprajñāpāramitāyai

1-1
00 evaṁ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārthaṁ trayodaśabhirbhikṣuśataiḥ saṁbahulaiśca bodhisattvairmahāsattvaiḥ|
01如是我闻。一时,佛在舍卫国祇树给孤独园,与大比丘众千二百五十人俱。
02如是我闻。一时,婆伽婆在舍婆提城祇树给孤独园,与大比丘众千二百五十人俱。
03如是我闻。一时,佛婆伽婆住舍卫国祇陀树林给孤独园,与大比丘众千二百五十人俱。
04如是我闻。一时,佛婆迦婆住舍卫国祇陀树林给孤独园,与大比丘众千二百五十人俱。
05如是我闻。一时,世尊闻者游行胜林中,无亲搏施与园中,大比丘众共,半三十比丘百。
06如是我闻。一时,薄伽梵在室罗筏,住誓多林给孤独园,与大苾刍众千二百五十人俱。
07如是我闻。一时,薄伽梵在名称大城战胜林施孤独园,与大苾刍众千二百五十人俱,及大菩萨众。


1-2
00 atha khalu bhagavān pūrvāhṇakālasamaye nivāsya pātracīvaramādāya śrāvastīṁ mahānagarīṁ piṇḍāya prāvikṣat|
01尔时,世尊食时,着衣持钵,入舍卫大城乞食。
02尔时,世尊食时,着衣持钵,入舍婆提大城乞食。
03尔时,世尊于日前分,着衣持钵,入舍卫大国而行乞食。
04尔时,世尊于日前分,着衣持钵,入舍卫大国而行乞食。
05尔时,世尊前分时,上裙着已,器上给衣持,闻者大城搏为入。
06尔时,世尊于日初分,整理裳服,执持衣钵,入室罗筏大城乞食。
07尔时,世尊于日初分时,着衣持钵,入城乞食。


1-3
00 atha khalu bhagavān śrāvastīṁ mahānagarīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṁ pratiśāmya pādau prakṣālya nyaṣīdatprajñapta evāsane paryaṅkamābhujya ṛjuṁ kāyaṁ praṇidhāya pratimukhīṁ smṛtimupasthāpya
01于其城中次第乞已,还至本处。饭食讫,收衣钵,洗足已,敷座而坐。
02于其城中,次第乞食已,还至本处。饭食讫,收衣钵,洗足已,如常敷座,结加趺坐,端身而住,正念不动。
03于其国中,次第行已,还至本处。饭食事讫,于中后时,收衣钵,洗足已,如常敷座,跏趺安坐,端身而住,正念现前。
04于其国中,次第行乞,还至本处。饭食事讫,于中后时,收衣钵,洗足已,如常敷座,加趺安坐,端身而住,正念现前。
05尔时,世尊闻者大城搏为行已,作已食作已后,食搏堕过,器上给衣收摄,两足洗,坐具世尊施设如是座中,跏趺结,直身作,现前念近住。
06时薄伽梵于其城中,行乞食已,出还本处。饭食讫,收衣钵,洗足已,于食后时,敷如常座,结跏趺坐,端身正愿,住对面念。
07次第乞已,还至本处。饭食讫,收衣钵,洗足已,于先设座,加趺端坐,正念而住。


1-4
00 atha khalu saṁbahulā bhikṣavo yena bhagavāṁstenopasaṁkrāman| upasaṁkramya bhagavataḥ pādau śirobhirabhivandya bhagavantaṁ triṣpradakṣiṇīkṛtya ekānte nyaṣīdan||1||
01(缺)
02尔时,诸比丘来诣佛所。到已,顶礼佛足,右繞三匝,退坐一面。
03时,诸比丘俱往佛所。至佛所已,顶礼佛足,右繞三匝,却坐一面。
04时,诸比丘俱往佛所。至佛所已,顶礼佛足,右繞三匝,却坐一面。
05尔时,多比丘,若世尊彼诣。到已,世尊两足顶礼,世尊边三右绕作已,一边坐彼。
06时,诸苾刍来诣佛所。到已,顶礼世尊双足,右繞三匝,退坐一面。
07时,诸苾刍来诣佛所,顶礼双足,右绕三匝,退坐一面。


2-1
00 tena khalu punaḥ samayenāyuṣmān subhutistasyāmeva parṣadi saṁnipatito'bhūtsaṁniṣaṇṇaḥ|
01时,长老须菩提在大众中,
02尔时,慧命须菩提在大众中,
03尔时,净命须菩提于大众中,共坐聚集。
04尔时,净命须菩提于大众中,共坐聚集。
05复时,命者善实彼所如是众聚集会坐。
06具寿善现亦于如是众会中坐。
07尔时,具寿妙生在大众中,


2-2
00 atha khalvāyuṣmān subhūtirutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-
01即从座起,偏袒右肩,右膝着地,合掌恭敬而白佛言:
02即从座起,偏袒右肩,右膝着地,向佛合掌恭敬而立,白佛言:
03时,净命须菩提即从座起,偏袒右肩,顶礼佛足,右膝着地,向佛合掌而白佛言:
04时,净命须菩提即从座起,偏袒右肩,顶礼佛足,右膝着地,向佛合掌而白佛言:
05尔时,命者善实起坐,一肩上著作已,右膝轮地着已,若世尊彼合掌,向世尊边如是言:
06尔时,众中具寿善现从座而起,偏袒一肩,右膝着地,合掌恭敬而白佛言:
07承佛神力,即从座起,偏袒右肩,右膝着地,合掌恭敬白佛言:


2-3
00 āścaryaṁ bhagavan, paramāścaryaṁ sugata, yāvadeva tathāgatenārhatā samyaksaṁbuddhena bodhisattvā mahāsattvā anuparigṛhītāḥ parameṇānugraheṇa|
01「希有,世尊!如来善护念诸菩萨,
02「希有,世尊!如来、应供、正遍知,善护念诸菩萨,
03「希有,世尊!如来、应供、正遍觉知,善护念诸菩萨摩诃萨,由无上利益故;
04「希有,世尊!如来、应供、正遍觉知,善护念诸菩萨摩诃萨,由无上利益故;
05「希有,世尊!乃至所有如来、应、正遍知,菩萨摩诃萨顺摄,最胜顺摄。
06「希有,世尊!乃至如来、应、正等觉,能以最胜摄受,摄受诸菩萨摩诃萨。
07「希有,世尊!希有,善逝!如来、应、正等觉,能以最胜利益,益诸菩萨;


2-4
00 āścaryaṁ bhagavan yāvadeva tathāgatenārhatā samyaksaṁbuddhena bodhisattvā mahāsattvāḥ parīnditāḥ paramayā parīndanayā|
01善付嘱诸菩萨。
02善付嘱诸菩萨。
03善付嘱诸菩萨摩诃萨,由无上教故。
04善付嘱诸菩萨摩诃萨,由无上教故。
05乃至所有如来、应、正遍知,菩萨摩诃萨付嘱,最胜付嘱。
06乃至如来、应、正等觉,能以最胜付嘱,付嘱诸菩萨摩诃萨。
07能以最胜付嘱,嘱诸菩萨。


2-5
00 tatkathaṁ bhagavan bodhisattvayānasaṁprasthitena kulaputreṇa vā kuladuhitrā vā sthātavyaṁ kathaṁ pratipattavyaṁ kathaṁ cittaṁ pragrahītavyam ?
01世尊!善男子、善女人,发阿耨多罗三藐三菩提心,应云何住?云何降伏其心?」
02世尊!云何菩萨大乘中发阿耨多罗三藐三菩提心?应云何住?云何修行?云何降伏其心?」
03世尊!若善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」
04世尊!若善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」
05彼云何,世尊!菩萨乘发行住应?云何修行应?云何心降伏应?」
06世尊!诸有发趣菩萨乘者,应云何住?云何修行?云何摄伏其心?」
07世尊!若有发趣菩萨乘者,云何应住?云何修行?云何摄伏其心?」


2-6
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat- sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi| anuparigṛhītāstathāgatena bodhisattvā mahāsattvāḥ parameṇānugraheṇa| parīnditāstathāgatena bodhisattvā mahāsattvāḥ paramayā parīndanayā|
01佛言:「善哉!善哉!须菩提!如汝所说,如来善护念诸菩萨,善付嘱诸菩萨。
02尔时,佛告须菩提:「善哉!善哉!须菩提!如汝所说,如来善护念诸菩萨,善付嘱诸菩萨。
03净命须菩提作是问已。尔时,世尊告须菩提:「须菩提!善哉!善哉!如是,善男子!如来善护念诸菩萨摩诃萨,无上利益故;善付嘱诸菩萨摩诃萨,无上教故。
04净命须菩提作是问已。尔时,世尊告须菩提:「须菩提!善哉!善哉!如是,善男子!如来善护念诸菩萨摩诃萨,无上利益故;善付嘱诸菩萨摩诃萨,无上教故。
05如是语已。世尊命者善实边如是言:「善!善!善实!如是,如是。善实!如是,如是。顺摄如来菩萨摩诃萨,最胜顺摄。付嘱如来菩萨摩诃萨,最胜付嘱。
06作是语已。尔时,世尊告具寿善现曰:「善哉!善哉!善现!如是,如是。如汝所说,乃至如来、应、正等觉,能以最胜摄受,摄受诸菩萨摩诃萨。乃至如来、应、正等觉,能以最胜付嘱,付嘱诸菩萨摩诃萨。
07佛告妙生:「善哉!善哉!如是,如是。如汝所说,如来以胜利益,益诸菩萨,以胜付嘱,嘱诸菩萨。


2-7
00 tena hi subhūte śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṁ te-yathā bodhisattvayānasaṁprasthitena sthātavyaṁ yathā pratipattavyaṁ yathā cittaṁ pragrahītavyam|
01汝今谛听,当为汝说,善男子、善女人,发阿耨多罗三藐三菩提心,应如是住,如是降伏其心。」
02汝今谛听,当为汝说,如菩萨大乘中发阿耨多罗三藐三菩提心,应如是住,如是修行,如是降伏其心。」
03须菩提!是故汝今一心谛听,恭敬善思念之,我今当为汝说,如菩萨发菩提心,行菩萨乘,如是应住,如是修行,如是发心。」
04须菩提!是故汝今一心谛听,恭敬善思念之,我今当为汝说,如菩萨发菩提心,行菩萨乘,如是应住,如是修行,如是发心。」
05彼,善实!听善,善意念作。说当如菩萨乘发行住应,如修行应,如心降伏应。」
06是故,善现!汝应谛听,极善作意,吾当为汝分别解说。诸有发趣菩萨乘者,应如是住,如是修行,如是摄伏其心。」
07妙生!汝应谛听,极善作意,吾当为汝分别解说,若有发趣菩萨乘者,应如是住,如是修行,如是摄伏其心。」


2-8
00 evaṁ bhagavan ityāyuṣyān subhūtirbhagavataḥ pratyaśrauṣīt||2||
01「唯然,世尊!愿乐欲闻。」
02须菩提白佛言:「世尊!如是,愿乐欲闻。」
03须菩提言:「唯然,世尊!」
04须菩提言:「唯然,世尊!」
05「如是,世尊!」命者善实,世尊边,愿欲闻。
06具寿善现白佛言:「如是,如是。世尊!愿乐欲闻。」
07妙生言:「唯然,世尊!愿乐欲闻。」


3-1
00 bhagavānasyaitadavocat-iha subhūte bodhisattvayānasaṁprasthitenaiva cittamutpādayitavyam-yāvantaḥ subhūte sattvāḥ sattvadhātau sattvasaṁgraheṇa saṁgṛhītā aṇḍajā vā jarāyujā vā saṁsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṁjñino vā asaṁjñino vā naivasaṁjñino nāsaṁjñino vā, yāvān kaścitsattvadhātuḥ prajñapyamānaḥ prajñapyate, te ca mayā sarve'nupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ|
01佛告须菩提:「诸菩萨摩诃萨应如是降伏其心:所有一切众生之类,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有想非无想,我皆令入无余涅槃而灭度之。
02佛告须菩提:「诸菩萨生如是心:所有一切众生,众生所摄,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有想非无想,所有众生界,众生所摄,我皆令入无余涅槃而灭度之。
03佛告须菩提:「须菩提!若善男子、善女人,发菩提心,行菩萨乘,应如是发心:所有一切众生类摄,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有相若非无想,乃至众生界及假名说,如是众生,我皆安置于无余涅槃。
04佛告须菩提:「须菩提!善男子、善女人,发菩提心,行菩萨乘,应如是发心:所有一切众生类摄,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有想若非无想,乃至众生界及假名说,如是众生,我皆安置于无余涅槃。
05世尊于此言:「此,善实!菩萨乘发行如是心发生应:所有、善实!众生,众生摄摄已,卵生、若胎生、若湿生、若化生,若色、若无色,若想、若无想、若非想非无想,所有众生界施设已,彼我一切无受余涅槃界灭度应。
06佛言:「善现!诸有发趣菩萨乘者,应当发趣如是之心:所有诸有情,有情摄所摄,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有想非无想,乃至有情界,施设所施设,如是一切,我当皆令于无余依妙涅槃界而般涅槃。
07佛告妙生:「若有发趣菩萨乘者,当生如是心:所有一切众生之类,若卵生、胎生、湿生、化生,若有色、无色,有想、无想、非有想非无想,尽诸世界所有众生,如是一切,我皆令入无余涅槃而灭度之。


3-2
00 evamaparimāṇānapi sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito bhavati|
01如是灭度无量无数无边众生,实无众生得灭度者。
02如是灭度无量无边众生,实无众生得灭度者。
03如是般涅槃无量众生已,无一众生被涅槃者。
04如是涅槃无量众生已,无一众生被涅槃者。
05如是无量虽众生灭度,无有一众生灭度有。
06虽度如是无量有情,令灭度已,而无有情得灭度者。
07虽令如是无量众生证圆寂已,而无有一众生入圆寂者。


3-3
00 tat kasya hetoḥ ? sacetsubhūte bodhisattvasya sattvasaṁjñā pravarteta, na sa bodhisattva iti vaktavyaḥ|
01(缺)
02何以故?须菩提!若菩萨有众生相,即非菩萨。
03何以故?须菩提!若菩萨有众生想,即不应说名为菩萨。
04何以故?须菩提!若菩萨有众生想,即不应说名为菩萨。
05彼何所因?若,善实!菩萨摩诃萨众生想转,不彼菩萨摩诃萨名说应。
06何以故?善现!若诸菩萨摩诃萨有情想转,不应说名菩萨摩诃萨。
07何以故?妙生!若菩萨有众生想者,则不名菩萨。


3-4
00 tatkasya hetoḥ ? na sa subhūte bodhisattvo vaktavyo yasya sattvasaṁjñā pravarteta, jīvasaṁjñā vā pudgalasaṁjñā va pravarteta||3||
01何以故?须菩提!若菩萨有我相、人相、众生相、寿者相,即非菩萨。」
02何以故?非须菩提!若菩萨起众生相、人相、寿者相,则不名菩萨。」
03何以故?须菩提!一切菩萨无我想、众生想、寿者想、受者想。」
04何以故?须菩提!一切菩萨无我想、众生想、寿者想、受者想。」
05彼何所因?不彼,善实!菩萨名说应,若众生想转,寿想若、人想若转。」
06所以者何?善现!若诸菩萨摩诃萨,不应说言有情想转,如是命者想、士夫想、补特伽罗想、意生想、摩纳婆想、作者想、受者想转,当知亦尔。何以故?善现!无有少法名为发趣菩萨乘者。」
07所以者何?由有我想、众生想、寿者想、更求趣想故。」


4-1
00 api tu khalu punaḥ subhute na bodhisattvena vastupratiṣṭhitena dānaṁ dātavyam, na kvacitpratiṣṭhitena dānaṁ dātavyam| na rūpapratiṣṭhitena dānaṁ dātavyam| na śabdagandharasaspraṣṭavyadharmeṣu pratiṣṭhitena dānaṁ dātavyam|
01「复次,须菩提!菩萨于法应无所住行于布施:所谓不住色布施,不住声、香、味、触、法布施。
02「复次,须菩提!菩萨不住于事行于布施,无所住行于布施:不住色布施,不住声、香、味、触、法布施。
03「复次,须菩提!菩萨不着己类而行布施,不着所余行于布施:不着色、声、香、味、触、法,应行布施。
04「复次,须菩提!菩萨不着己类而行布施,不着所余行于布施:不着色、声、香、味、触、法,应行布施。
05「虽然,复次时,善实!不菩萨摩诃萨事住施与应,无所住施与应:不色住施与应,不声、香、味、触、法中住施与应。
06「复次,善现!若菩萨摩诃萨,不住于事应行布施,都无所住应行布施:不住于色应行布施,不住声、香、味、触、法应行布施。
07「复次,妙生!菩萨不住于事应行布施,不住随处应行布施:不住色、声、香、味、触、法,应行布施。


4-2
00 evaṁ hi sūbhūte bodhisattvena mahāsattvena dānaṁ dātavyaṁ yathā na nimittasaṁjñāyāmapi pratitiṣṭhet|
01须菩提!菩萨应如是布施,不住于相。
02须菩提!菩萨应如是布施,不住于相想。
03须菩提!菩萨应如是行施,不着相想。
04须菩提!菩萨应如是行施,不着相想。
05如是,此,善实!菩萨摩诃萨施与应,如不相想亦住。
06善现!如是菩萨摩诃萨如不住相想应行布施。
07妙生!菩萨如是布施,乃至相应亦不应住。


4-3
00 tatkasya hetoḥ ? yaḥ subhūte bodhisattvo'pratiṣṭhito dānaṁ dadāti, tasya subhūte puṇyaskandhasya na sukaraṁ pramāṇāmudgrahītum|
01何以故?若菩萨不住相布施,其福德不可思量。
02何以故?若菩萨不住相布施,其福德聚不可思量。
03何以故?须菩提!若菩萨无执着心行于布施,是福德聚不可数量。
04何以故?须菩提!若菩萨无执着心行于布施,是福德聚不可数量。
05彼何所因?若,善实!菩萨摩诃萨不住施与,彼所,善实!福聚不可量受取。
06何以故?善现!若菩萨摩诃萨都无所住而行布施,其福德聚不可取量。」
07何以故?由不住施,福聚难量。


4-4
00 tatkiṁ manyase subhūte sukaraṁ pūrvasyāṁ diśi ākāśasya pramāṇamudgrahītum ?
01须菩提!于意云何?东方虚空可思量不?」
02须菩提!于汝意云何?东方虚空可思量不?」
03须菩提!汝意云何?东方虚空可数量不?」
04须菩提!汝意云何?东方虚空可数量不?」
05彼何意念?善实!可前方虚空量受取?」
06佛告善现:「于汝意云何?东方虚空可取量不?」
07妙生!于汝意云何?东方虚空可知量不?」


4-5
00 subhūtirāha-no hīdaṁ bhagavan|
01「不也,世尊!」
02须菩提言:「不也,世尊!」
03须菩提言:「不可,世尊!」
04须菩提言:「不可,世尊!」
05善实言:「不如此,世尊!」
06善现答言:「不也,世尊!」
07妙生言:「不尔,世尊!」


4-6
00 bhagavānāha- evaṁ dakṣiṇapaścimottarāsu adha ūrdhvaṁ digvidikṣu samantāddaśasu dikṣu sukaramākāśasya pramāṇamudgrahītum ?
01「须菩提!南、西、北方,四维,上下虚空,可思量不?」
02佛言:「如是,须菩提!南、西、北方,四维,上下虚空,可思量不?」
03佛言:「如是,须菩提!南、西、北方,四维,上下,十方虚空可数量不?」
04佛言:「如是,须菩提!南、西、北方,四维,上下,十方虚空可数量不?」
05世尊言:「如是,右(南)、后(西)、高(北),下上方,顺、不正方,普十方可虚空量受取?」
06「善现!如是南、西、北方,四维,上下,周遍十方一切世界虚空可取量不?」
07「南、西、北方,四维,上下,十方虚空,可知量不?」


4-7
00 subhūtirāha-no hīdaṁ bhagavan|
01「不也,世尊!」
02须菩提言:「不也,世尊!」
03须菩提言:「不可。世尊!」
04须菩提言:「不可,世尊!」
05善实言:「不如此,世尊!」
06善现答言:「不也,世尊!」
07妙生言:「不尔,世尊!」


4-8
00 bhagavānāha-evameva subhūte yo bodhisattvo'pratiṣṭhito dānaṁ dadāti, tasya subhūte puṇyaskandhasya na sukaraṁ pramāṇamudgrahītum|
01「须菩提!菩萨无住相布施,福德亦复如是不可思量。
02佛言:「如是,如是。须菩提!菩萨无住相布施,福德聚亦复如是不可思量。」
03佛言:「如是,须菩提!若菩萨无执着心行于布施,是福德聚亦复如是不可数量。」
04佛言:「如是,须菩提!若菩萨无执着心行于布施,是福德聚亦复如是不可数量。」
05世尊言:「如是,如是。善实!如是,如是。若菩萨摩诃萨不住施与,彼所,善实!福聚不可量受取。
06佛言:「善现!如是,如是。若菩萨摩诃萨都无所住而行布施,其福德聚不可取量,亦复如是。
07「妙生!菩萨行不住施,所得福聚不可知量,亦复如是。」


4-9
00 evaṁ hi subhūte bodhisattvayānasaṁprasthitena dānaṁ dātavyaṁ yathā na nimittasaṁjñāyāmapi pratitiṣṭhet||4||
01须菩提!菩萨但应如所教住。」
02佛复告须菩提:「菩萨但应如是行于布施。」
03(缺)
04(缺)
05虽然,复次时,善实!如是菩萨乘发行施与应,如不相想亦住。」
06善现!菩萨如是,如不住相想应行布施。」
07(缺)
 

相关阅读:prajñāpāramita-hṛdayam sūtra

金刚经梵汉对照-2 金刚经梵汉对照-3 金刚经梵汉对照-4 金刚经梵汉对照-5 金刚经梵汉对照-6 金刚经梵汉对照-7 金刚经梵汉对照-8 

感谢您访问本站。